तूलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूलितव्यः
तूलितव्यौ
तूलितव्याः
सम्बोधन
तूलितव्य
तूलितव्यौ
तूलितव्याः
द्वितीया
तूलितव्यम्
तूलितव्यौ
तूलितव्यान्
तृतीया
तूलितव्येन
तूलितव्याभ्याम्
तूलितव्यैः
चतुर्थी
तूलितव्याय
तूलितव्याभ्याम्
तूलितव्येभ्यः
पञ्चमी
तूलितव्यात् / तूलितव्याद्
तूलितव्याभ्याम्
तूलितव्येभ्यः
षष्ठी
तूलितव्यस्य
तूलितव्ययोः
तूलितव्यानाम्
सप्तमी
तूलितव्ये
तूलितव्ययोः
तूलितव्येषु
 
एक
द्वि
बहु
प्रथमा
तूलितव्यः
तूलितव्यौ
तूलितव्याः
सम्बोधन
तूलितव्य
तूलितव्यौ
तूलितव्याः
द्वितीया
तूलितव्यम्
तूलितव्यौ
तूलितव्यान्
तृतीया
तूलितव्येन
तूलितव्याभ्याम्
तूलितव्यैः
चतुर्थी
तूलितव्याय
तूलितव्याभ्याम्
तूलितव्येभ्यः
पञ्चमी
तूलितव्यात् / तूलितव्याद्
तूलितव्याभ्याम्
तूलितव्येभ्यः
षष्ठी
तूलितव्यस्य
तूलितव्ययोः
तूलितव्यानाम्
सप्तमी
तूलितव्ये
तूलितव्ययोः
तूलितव्येषु


अन्याः