तूलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूलनीयः
तूलनीयौ
तूलनीयाः
सम्बोधन
तूलनीय
तूलनीयौ
तूलनीयाः
द्वितीया
तूलनीयम्
तूलनीयौ
तूलनीयान्
तृतीया
तूलनीयेन
तूलनीयाभ्याम्
तूलनीयैः
चतुर्थी
तूलनीयाय
तूलनीयाभ्याम्
तूलनीयेभ्यः
पञ्चमी
तूलनीयात् / तूलनीयाद्
तूलनीयाभ्याम्
तूलनीयेभ्यः
षष्ठी
तूलनीयस्य
तूलनीययोः
तूलनीयानाम्
सप्तमी
तूलनीये
तूलनीययोः
तूलनीयेषु
 
एक
द्वि
बहु
प्रथमा
तूलनीयः
तूलनीयौ
तूलनीयाः
सम्बोधन
तूलनीय
तूलनीयौ
तूलनीयाः
द्वितीया
तूलनीयम्
तूलनीयौ
तूलनीयान्
तृतीया
तूलनीयेन
तूलनीयाभ्याम्
तूलनीयैः
चतुर्थी
तूलनीयाय
तूलनीयाभ्याम्
तूलनीयेभ्यः
पञ्चमी
तूलनीयात् / तूलनीयाद्
तूलनीयाभ्याम्
तूलनीयेभ्यः
षष्ठी
तूलनीयस्य
तूलनीययोः
तूलनीयानाम्
सप्तमी
तूलनीये
तूलनीययोः
तूलनीयेषु


अन्याः