तूर्यमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूर्यमाणः
तूर्यमाणौ
तूर्यमाणाः
सम्बोधन
तूर्यमाण
तूर्यमाणौ
तूर्यमाणाः
द्वितीया
तूर्यमाणम्
तूर्यमाणौ
तूर्यमाणान्
तृतीया
तूर्यमाणेन
तूर्यमाणाभ्याम्
तूर्यमाणैः
चतुर्थी
तूर्यमाणाय
तूर्यमाणाभ्याम्
तूर्यमाणेभ्यः
पञ्चमी
तूर्यमाणात् / तूर्यमाणाद्
तूर्यमाणाभ्याम्
तूर्यमाणेभ्यः
षष्ठी
तूर्यमाणस्य
तूर्यमाणयोः
तूर्यमाणानाम्
सप्तमी
तूर्यमाणे
तूर्यमाणयोः
तूर्यमाणेषु
 
एक
द्वि
बहु
प्रथमा
तूर्यमाणः
तूर्यमाणौ
तूर्यमाणाः
सम्बोधन
तूर्यमाण
तूर्यमाणौ
तूर्यमाणाः
द्वितीया
तूर्यमाणम्
तूर्यमाणौ
तूर्यमाणान्
तृतीया
तूर्यमाणेन
तूर्यमाणाभ्याम्
तूर्यमाणैः
चतुर्थी
तूर्यमाणाय
तूर्यमाणाभ्याम्
तूर्यमाणेभ्यः
पञ्चमी
तूर्यमाणात् / तूर्यमाणाद्
तूर्यमाणाभ्याम्
तूर्यमाणेभ्यः
षष्ठी
तूर्यमाणस्य
तूर्यमाणयोः
तूर्यमाणानाम्
सप्तमी
तूर्यमाणे
तूर्यमाणयोः
तूर्यमाणेषु


अन्याः