तूरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूरितव्यः
तूरितव्यौ
तूरितव्याः
सम्बोधन
तूरितव्य
तूरितव्यौ
तूरितव्याः
द्वितीया
तूरितव्यम्
तूरितव्यौ
तूरितव्यान्
तृतीया
तूरितव्येन
तूरितव्याभ्याम्
तूरितव्यैः
चतुर्थी
तूरितव्याय
तूरितव्याभ्याम्
तूरितव्येभ्यः
पञ्चमी
तूरितव्यात् / तूरितव्याद्
तूरितव्याभ्याम्
तूरितव्येभ्यः
षष्ठी
तूरितव्यस्य
तूरितव्ययोः
तूरितव्यानाम्
सप्तमी
तूरितव्ये
तूरितव्ययोः
तूरितव्येषु
 
एक
द्वि
बहु
प्रथमा
तूरितव्यः
तूरितव्यौ
तूरितव्याः
सम्बोधन
तूरितव्य
तूरितव्यौ
तूरितव्याः
द्वितीया
तूरितव्यम्
तूरितव्यौ
तूरितव्यान्
तृतीया
तूरितव्येन
तूरितव्याभ्याम्
तूरितव्यैः
चतुर्थी
तूरितव्याय
तूरितव्याभ्याम्
तूरितव्येभ्यः
पञ्चमी
तूरितव्यात् / तूरितव्याद्
तूरितव्याभ्याम्
तूरितव्येभ्यः
षष्ठी
तूरितव्यस्य
तूरितव्ययोः
तूरितव्यानाम्
सप्तमी
तूरितव्ये
तूरितव्ययोः
तूरितव्येषु


अन्याः