तूणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूणितः
तूणितौ
तूणिताः
सम्बोधन
तूणित
तूणितौ
तूणिताः
द्वितीया
तूणितम्
तूणितौ
तूणितान्
तृतीया
तूणितेन
तूणिताभ्याम्
तूणितैः
चतुर्थी
तूणिताय
तूणिताभ्याम्
तूणितेभ्यः
पञ्चमी
तूणितात् / तूणिताद्
तूणिताभ्याम्
तूणितेभ्यः
षष्ठी
तूणितस्य
तूणितयोः
तूणितानाम्
सप्तमी
तूणिते
तूणितयोः
तूणितेषु
 
एक
द्वि
बहु
प्रथमा
तूणितः
तूणितौ
तूणिताः
सम्बोधन
तूणित
तूणितौ
तूणिताः
द्वितीया
तूणितम्
तूणितौ
तूणितान्
तृतीया
तूणितेन
तूणिताभ्याम्
तूणितैः
चतुर्थी
तूणिताय
तूणिताभ्याम्
तूणितेभ्यः
पञ्चमी
तूणितात् / तूणिताद्
तूणिताभ्याम्
तूणितेभ्यः
षष्ठी
तूणितस्य
तूणितयोः
तूणितानाम्
सप्तमी
तूणिते
तूणितयोः
तूणितेषु


अन्याः