तूणयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूणयितव्यः
तूणयितव्यौ
तूणयितव्याः
सम्बोधन
तूणयितव्य
तूणयितव्यौ
तूणयितव्याः
द्वितीया
तूणयितव्यम्
तूणयितव्यौ
तूणयितव्यान्
तृतीया
तूणयितव्येन
तूणयितव्याभ्याम्
तूणयितव्यैः
चतुर्थी
तूणयितव्याय
तूणयितव्याभ्याम्
तूणयितव्येभ्यः
पञ्चमी
तूणयितव्यात् / तूणयितव्याद्
तूणयितव्याभ्याम्
तूणयितव्येभ्यः
षष्ठी
तूणयितव्यस्य
तूणयितव्ययोः
तूणयितव्यानाम्
सप्तमी
तूणयितव्ये
तूणयितव्ययोः
तूणयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तूणयितव्यः
तूणयितव्यौ
तूणयितव्याः
सम्बोधन
तूणयितव्य
तूणयितव्यौ
तूणयितव्याः
द्वितीया
तूणयितव्यम्
तूणयितव्यौ
तूणयितव्यान्
तृतीया
तूणयितव्येन
तूणयितव्याभ्याम्
तूणयितव्यैः
चतुर्थी
तूणयितव्याय
तूणयितव्याभ्याम्
तूणयितव्येभ्यः
पञ्चमी
तूणयितव्यात् / तूणयितव्याद्
तूणयितव्याभ्याम्
तूणयितव्येभ्यः
षष्ठी
तूणयितव्यस्य
तूणयितव्ययोः
तूणयितव्यानाम्
सप्तमी
तूणयितव्ये
तूणयितव्ययोः
तूणयितव्येषु


अन्याः