तूणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूणकः
तूणकौ
तूणकाः
सम्बोधन
तूणक
तूणकौ
तूणकाः
द्वितीया
तूणकम्
तूणकौ
तूणकान्
तृतीया
तूणकेन
तूणकाभ्याम्
तूणकैः
चतुर्थी
तूणकाय
तूणकाभ्याम्
तूणकेभ्यः
पञ्चमी
तूणकात् / तूणकाद्
तूणकाभ्याम्
तूणकेभ्यः
षष्ठी
तूणकस्य
तूणकयोः
तूणकानाम्
सप्तमी
तूणके
तूणकयोः
तूणकेषु
 
एक
द्वि
बहु
प्रथमा
तूणकः
तूणकौ
तूणकाः
सम्बोधन
तूणक
तूणकौ
तूणकाः
द्वितीया
तूणकम्
तूणकौ
तूणकान्
तृतीया
तूणकेन
तूणकाभ्याम्
तूणकैः
चतुर्थी
तूणकाय
तूणकाभ्याम्
तूणकेभ्यः
पञ्चमी
तूणकात् / तूणकाद्
तूणकाभ्याम्
तूणकेभ्यः
षष्ठी
तूणकस्य
तूणकयोः
तूणकानाम्
सप्तमी
तूणके
तूणकयोः
तूणकेषु


अन्याः