तूडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूडितव्यः
तूडितव्यौ
तूडितव्याः
सम्बोधन
तूडितव्य
तूडितव्यौ
तूडितव्याः
द्वितीया
तूडितव्यम्
तूडितव्यौ
तूडितव्यान्
तृतीया
तूडितव्येन
तूडितव्याभ्याम्
तूडितव्यैः
चतुर्थी
तूडितव्याय
तूडितव्याभ्याम्
तूडितव्येभ्यः
पञ्चमी
तूडितव्यात् / तूडितव्याद्
तूडितव्याभ्याम्
तूडितव्येभ्यः
षष्ठी
तूडितव्यस्य
तूडितव्ययोः
तूडितव्यानाम्
सप्तमी
तूडितव्ये
तूडितव्ययोः
तूडितव्येषु
 
एक
द्वि
बहु
प्रथमा
तूडितव्यः
तूडितव्यौ
तूडितव्याः
सम्बोधन
तूडितव्य
तूडितव्यौ
तूडितव्याः
द्वितीया
तूडितव्यम्
तूडितव्यौ
तूडितव्यान्
तृतीया
तूडितव्येन
तूडितव्याभ्याम्
तूडितव्यैः
चतुर्थी
तूडितव्याय
तूडितव्याभ्याम्
तूडितव्येभ्यः
पञ्चमी
तूडितव्यात् / तूडितव्याद्
तूडितव्याभ्याम्
तूडितव्येभ्यः
षष्ठी
तूडितव्यस्य
तूडितव्ययोः
तूडितव्यानाम्
सप्तमी
तूडितव्ये
तूडितव्ययोः
तूडितव्येषु


अन्याः