तूडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूडितः
तूडितौ
तूडिताः
सम्बोधन
तूडित
तूडितौ
तूडिताः
द्वितीया
तूडितम्
तूडितौ
तूडितान्
तृतीया
तूडितेन
तूडिताभ्याम्
तूडितैः
चतुर्थी
तूडिताय
तूडिताभ्याम्
तूडितेभ्यः
पञ्चमी
तूडितात् / तूडिताद्
तूडिताभ्याम्
तूडितेभ्यः
षष्ठी
तूडितस्य
तूडितयोः
तूडितानाम्
सप्तमी
तूडिते
तूडितयोः
तूडितेषु
 
एक
द्वि
बहु
प्रथमा
तूडितः
तूडितौ
तूडिताः
सम्बोधन
तूडित
तूडितौ
तूडिताः
द्वितीया
तूडितम्
तूडितौ
तूडितान्
तृतीया
तूडितेन
तूडिताभ्याम्
तूडितैः
चतुर्थी
तूडिताय
तूडिताभ्याम्
तूडितेभ्यः
पञ्चमी
तूडितात् / तूडिताद्
तूडिताभ्याम्
तूडितेभ्यः
षष्ठी
तूडितस्य
तूडितयोः
तूडितानाम्
सप्तमी
तूडिते
तूडितयोः
तूडितेषु


अन्याः