तूडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूडनीयः
तूडनीयौ
तूडनीयाः
सम्बोधन
तूडनीय
तूडनीयौ
तूडनीयाः
द्वितीया
तूडनीयम्
तूडनीयौ
तूडनीयान्
तृतीया
तूडनीयेन
तूडनीयाभ्याम्
तूडनीयैः
चतुर्थी
तूडनीयाय
तूडनीयाभ्याम्
तूडनीयेभ्यः
पञ्चमी
तूडनीयात् / तूडनीयाद्
तूडनीयाभ्याम्
तूडनीयेभ्यः
षष्ठी
तूडनीयस्य
तूडनीययोः
तूडनीयानाम्
सप्तमी
तूडनीये
तूडनीययोः
तूडनीयेषु
 
एक
द्वि
बहु
प्रथमा
तूडनीयः
तूडनीयौ
तूडनीयाः
सम्बोधन
तूडनीय
तूडनीयौ
तूडनीयाः
द्वितीया
तूडनीयम्
तूडनीयौ
तूडनीयान्
तृतीया
तूडनीयेन
तूडनीयाभ्याम्
तूडनीयैः
चतुर्थी
तूडनीयाय
तूडनीयाभ्याम्
तूडनीयेभ्यः
पञ्चमी
तूडनीयात् / तूडनीयाद्
तूडनीयाभ्याम्
तूडनीयेभ्यः
षष्ठी
तूडनीयस्य
तूडनीययोः
तूडनीयानाम्
सप्तमी
तूडनीये
तूडनीययोः
तूडनीयेषु


अन्याः