तूडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूडकः
तूडकौ
तूडकाः
सम्बोधन
तूडक
तूडकौ
तूडकाः
द्वितीया
तूडकम्
तूडकौ
तूडकान्
तृतीया
तूडकेन
तूडकाभ्याम्
तूडकैः
चतुर्थी
तूडकाय
तूडकाभ्याम्
तूडकेभ्यः
पञ्चमी
तूडकात् / तूडकाद्
तूडकाभ्याम्
तूडकेभ्यः
षष्ठी
तूडकस्य
तूडकयोः
तूडकानाम्
सप्तमी
तूडके
तूडकयोः
तूडकेषु
 
एक
द्वि
बहु
प्रथमा
तूडकः
तूडकौ
तूडकाः
सम्बोधन
तूडक
तूडकौ
तूडकाः
द्वितीया
तूडकम्
तूडकौ
तूडकान्
तृतीया
तूडकेन
तूडकाभ्याम्
तूडकैः
चतुर्थी
तूडकाय
तूडकाभ्याम्
तूडकेभ्यः
पञ्चमी
तूडकात् / तूडकाद्
तूडकाभ्याम्
तूडकेभ्यः
षष्ठी
तूडकस्य
तूडकयोः
तूडकानाम्
सप्तमी
तूडके
तूडकयोः
तूडकेषु


अन्याः