तुहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुहितः
तुहितौ
तुहिताः
सम्बोधन
तुहित
तुहितौ
तुहिताः
द्वितीया
तुहितम्
तुहितौ
तुहितान्
तृतीया
तुहितेन
तुहिताभ्याम्
तुहितैः
चतुर्थी
तुहिताय
तुहिताभ्याम्
तुहितेभ्यः
पञ्चमी
तुहितात् / तुहिताद्
तुहिताभ्याम्
तुहितेभ्यः
षष्ठी
तुहितस्य
तुहितयोः
तुहितानाम्
सप्तमी
तुहिते
तुहितयोः
तुहितेषु
 
एक
द्वि
बहु
प्रथमा
तुहितः
तुहितौ
तुहिताः
सम्बोधन
तुहित
तुहितौ
तुहिताः
द्वितीया
तुहितम्
तुहितौ
तुहितान्
तृतीया
तुहितेन
तुहिताभ्याम्
तुहितैः
चतुर्थी
तुहिताय
तुहिताभ्याम्
तुहितेभ्यः
पञ्चमी
तुहितात् / तुहिताद्
तुहिताभ्याम्
तुहितेभ्यः
षष्ठी
तुहितस्य
तुहितयोः
तुहितानाम्
सप्तमी
तुहिते
तुहितयोः
तुहितेषु


अन्याः