तुसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुसितः
तुसितौ
तुसिताः
सम्बोधन
तुसित
तुसितौ
तुसिताः
द्वितीया
तुसितम्
तुसितौ
तुसितान्
तृतीया
तुसितेन
तुसिताभ्याम्
तुसितैः
चतुर्थी
तुसिताय
तुसिताभ्याम्
तुसितेभ्यः
पञ्चमी
तुसितात् / तुसिताद्
तुसिताभ्याम्
तुसितेभ्यः
षष्ठी
तुसितस्य
तुसितयोः
तुसितानाम्
सप्तमी
तुसिते
तुसितयोः
तुसितेषु
 
एक
द्वि
बहु
प्रथमा
तुसितः
तुसितौ
तुसिताः
सम्बोधन
तुसित
तुसितौ
तुसिताः
द्वितीया
तुसितम्
तुसितौ
तुसितान्
तृतीया
तुसितेन
तुसिताभ्याम्
तुसितैः
चतुर्थी
तुसिताय
तुसिताभ्याम्
तुसितेभ्यः
पञ्चमी
तुसितात् / तुसिताद्
तुसिताभ्याम्
तुसितेभ्यः
षष्ठी
तुसितस्य
तुसितयोः
तुसितानाम्
सप्तमी
तुसिते
तुसितयोः
तुसितेषु


अन्याः