तुल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुल्यः
तुल्यौ
तुल्याः
सम्बोधन
तुल्य
तुल्यौ
तुल्याः
द्वितीया
तुल्यम्
तुल्यौ
तुल्यान्
तृतीया
तुल्येन
तुल्याभ्याम्
तुल्यैः
चतुर्थी
तुल्याय
तुल्याभ्याम्
तुल्येभ्यः
पञ्चमी
तुल्यात् / तुल्याद्
तुल्याभ्याम्
तुल्येभ्यः
षष्ठी
तुल्यस्य
तुल्ययोः
तुल्यानाम्
सप्तमी
तुल्ये
तुल्ययोः
तुल्येषु
 
एक
द्वि
बहु
प्रथमा
तुल्यः
तुल्यौ
तुल्याः
सम्बोधन
तुल्य
तुल्यौ
तुल्याः
द्वितीया
तुल्यम्
तुल्यौ
तुल्यान्
तृतीया
तुल्येन
तुल्याभ्याम्
तुल्यैः
चतुर्थी
तुल्याय
तुल्याभ्याम्
तुल्येभ्यः
पञ्चमी
तुल्यात् / तुल्याद्
तुल्याभ्याम्
तुल्येभ्यः
षष्ठी
तुल्यस्य
तुल्ययोः
तुल्यानाम्
सप्तमी
तुल्ये
तुल्ययोः
तुल्येषु


अन्याः