तुर्वियित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुर्वियितः
तुर्वियितौ
तुर्वियिताः
सम्बोधन
तुर्वियित
तुर्वियितौ
तुर्वियिताः
द्वितीया
तुर्वियितम्
तुर्वियितौ
तुर्वियितान्
तृतीया
तुर्वियितेन
तुर्वियिताभ्याम्
तुर्वियितैः
चतुर्थी
तुर्वियिताय
तुर्वियिताभ्याम्
तुर्वियितेभ्यः
पञ्चमी
तुर्वियितात् / तुर्वियिताद्
तुर्वियिताभ्याम्
तुर्वियितेभ्यः
षष्ठी
तुर्वियितस्य
तुर्वियितयोः
तुर्वियितानाम्
सप्तमी
तुर्वियिते
तुर्वियितयोः
तुर्वियितेषु
 
एक
द्वि
बहु
प्रथमा
तुर्वियितः
तुर्वियितौ
तुर्वियिताः
सम्बोधन
तुर्वियित
तुर्वियितौ
तुर्वियिताः
द्वितीया
तुर्वियितम्
तुर्वियितौ
तुर्वियितान्
तृतीया
तुर्वियितेन
तुर्वियिताभ्याम्
तुर्वियितैः
चतुर्थी
तुर्वियिताय
तुर्वियिताभ्याम्
तुर्वियितेभ्यः
पञ्चमी
तुर्वियितात् / तुर्वियिताद्
तुर्वियिताभ्याम्
तुर्वियितेभ्यः
षष्ठी
तुर्वियितस्य
तुर्वियितयोः
तुर्वियितानाम्
सप्तमी
तुर्वियिते
तुर्वियितयोः
तुर्वियितेषु


अन्याः