तुर्वायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुर्वायकः
तुर्वायकौ
तुर्वायकाः
सम्बोधन
तुर्वायक
तुर्वायकौ
तुर्वायकाः
द्वितीया
तुर्वायकम्
तुर्वायकौ
तुर्वायकान्
तृतीया
तुर्वायकेण
तुर्वायकाभ्याम्
तुर्वायकैः
चतुर्थी
तुर्वायकाय
तुर्वायकाभ्याम्
तुर्वायकेभ्यः
पञ्चमी
तुर्वायकात् / तुर्वायकाद्
तुर्वायकाभ्याम्
तुर्वायकेभ्यः
षष्ठी
तुर्वायकस्य
तुर्वायकयोः
तुर्वायकाणाम्
सप्तमी
तुर्वायके
तुर्वायकयोः
तुर्वायकेषु
 
एक
द्वि
बहु
प्रथमा
तुर्वायकः
तुर्वायकौ
तुर्वायकाः
सम्बोधन
तुर्वायक
तुर्वायकौ
तुर्वायकाः
द्वितीया
तुर्वायकम्
तुर्वायकौ
तुर्वायकान्
तृतीया
तुर्वायकेण
तुर्वायकाभ्याम्
तुर्वायकैः
चतुर्थी
तुर्वायकाय
तुर्वायकाभ्याम्
तुर्वायकेभ्यः
पञ्चमी
तुर्वायकात् / तुर्वायकाद्
तुर्वायकाभ्याम्
तुर्वायकेभ्यः
षष्ठी
तुर्वायकस्य
तुर्वायकयोः
तुर्वायकाणाम्
सप्तमी
तुर्वायके
तुर्वायकयोः
तुर्वायकेषु


अन्याः