तुर्वयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुर्वयितव्यः
तुर्वयितव्यौ
तुर्वयितव्याः
सम्बोधन
तुर्वयितव्य
तुर्वयितव्यौ
तुर्वयितव्याः
द्वितीया
तुर्वयितव्यम्
तुर्वयितव्यौ
तुर्वयितव्यान्
तृतीया
तुर्वयितव्येन
तुर्वयितव्याभ्याम्
तुर्वयितव्यैः
चतुर्थी
तुर्वयितव्याय
तुर्वयितव्याभ्याम्
तुर्वयितव्येभ्यः
पञ्चमी
तुर्वयितव्यात् / तुर्वयितव्याद्
तुर्वयितव्याभ्याम्
तुर्वयितव्येभ्यः
षष्ठी
तुर्वयितव्यस्य
तुर्वयितव्ययोः
तुर्वयितव्यानाम्
सप्तमी
तुर्वयितव्ये
तुर्वयितव्ययोः
तुर्वयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तुर्वयितव्यः
तुर्वयितव्यौ
तुर्वयितव्याः
सम्बोधन
तुर्वयितव्य
तुर्वयितव्यौ
तुर्वयितव्याः
द्वितीया
तुर्वयितव्यम्
तुर्वयितव्यौ
तुर्वयितव्यान्
तृतीया
तुर्वयितव्येन
तुर्वयितव्याभ्याम्
तुर्वयितव्यैः
चतुर्थी
तुर्वयितव्याय
तुर्वयितव्याभ्याम्
तुर्वयितव्येभ्यः
पञ्चमी
तुर्वयितव्यात् / तुर्वयितव्याद्
तुर्वयितव्याभ्याम्
तुर्वयितव्येभ्यः
षष्ठी
तुर्वयितव्यस्य
तुर्वयितव्ययोः
तुर्वयितव्यानाम्
सप्तमी
तुर्वयितव्ये
तुर्वयितव्ययोः
तुर्वयितव्येषु


अन्याः