तुर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुर्यः
तुर्यौ
तुर्याः
सम्बोधन
तुर्य
तुर्यौ
तुर्याः
द्वितीया
तुर्यम्
तुर्यौ
तुर्यान्
तृतीया
तुर्येण
तुर्याभ्याम्
तुर्यैः
चतुर्थी
तुर्याय
तुर्याभ्याम्
तुर्येभ्यः
पञ्चमी
तुर्यात् / तुर्याद्
तुर्याभ्याम्
तुर्येभ्यः
षष्ठी
तुर्यस्य
तुर्ययोः
तुर्याणाम्
सप्तमी
तुर्ये
तुर्ययोः
तुर्येषु
 
एक
द्वि
बहु
प्रथमा
तुर्यः
तुर्यौ
तुर्याः
सम्बोधन
तुर्य
तुर्यौ
तुर्याः
द्वितीया
तुर्यम्
तुर्यौ
तुर्यान्
तृतीया
तुर्येण
तुर्याभ्याम्
तुर्यैः
चतुर्थी
तुर्याय
तुर्याभ्याम्
तुर्येभ्यः
पञ्चमी
तुर्यात् / तुर्याद्
तुर्याभ्याम्
तुर्येभ्यः
षष्ठी
तुर्यस्य
तुर्ययोः
तुर्याणाम्
सप्तमी
तुर्ये
तुर्ययोः
तुर्येषु


अन्याः