तुरित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुरितः
तुरितौ
तुरिताः
सम्बोधन
तुरित
तुरितौ
तुरिताः
द्वितीया
तुरितम्
तुरितौ
तुरितान्
तृतीया
तुरितेन
तुरिताभ्याम्
तुरितैः
चतुर्थी
तुरिताय
तुरिताभ्याम्
तुरितेभ्यः
पञ्चमी
तुरितात् / तुरिताद्
तुरिताभ्याम्
तुरितेभ्यः
षष्ठी
तुरितस्य
तुरितयोः
तुरितानाम्
सप्तमी
तुरिते
तुरितयोः
तुरितेषु
 
एक
द्वि
बहु
प्रथमा
तुरितः
तुरितौ
तुरिताः
सम्बोधन
तुरित
तुरितौ
तुरिताः
द्वितीया
तुरितम्
तुरितौ
तुरितान्
तृतीया
तुरितेन
तुरिताभ्याम्
तुरितैः
चतुर्थी
तुरिताय
तुरिताभ्याम्
तुरितेभ्यः
पञ्चमी
तुरितात् / तुरिताद्
तुरिताभ्याम्
तुरितेभ्यः
षष्ठी
तुरितस्य
तुरितयोः
तुरितानाम्
सप्तमी
तुरिते
तुरितयोः
तुरितेषु


अन्याः