तुरासाह् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुराषाट् / तुराषाड्
तुरासाहौ
तुरासाहः
सम्बोधन
तुराषाट् / तुराषाड्
तुरासाहौ
तुरासाहः
द्वितीया
तुरासाहम्
तुरासाहौ
तुरासाहः
तृतीया
तुरासाहा
तुराषाड्भ्याम्
तुराषाड्भिः
चतुर्थी
तुरासाहे
तुराषाड्भ्याम्
तुराषाड्भ्यः
पञ्चमी
तुरासाहः
तुराषाड्भ्याम्
तुराषाड्भ्यः
षष्ठी
तुरासाहः
तुरासाहोः
तुरासाहाम्
सप्तमी
तुरासाहि
तुरासाहोः
तुराषाट्त्सु / तुराषाट्सु
 
एक
द्वि
बहु
प्रथमा
तुराषाट् / तुराषाड्
तुरासाहौ
तुरासाहः
सम्बोधन
तुराषाट् / तुराषाड्
तुरासाहौ
तुरासाहः
द्वितीया
तुरासाहम्
तुरासाहौ
तुरासाहः
तृतीया
तुरासाहा
तुराषाड्भ्याम्
तुराषाड्भिः
चतुर्थी
तुरासाहे
तुराषाड्भ्याम्
तुराषाड्भ्यः
पञ्चमी
तुरासाहः
तुराषाड्भ्याम्
तुराषाड्भ्यः
षष्ठी
तुरासाहः
तुरासाहोः
तुरासाहाम्
सप्तमी
तुरासाहि
तुरासाहोः
तुराषाट्त्सु / तुराषाट्सु