तुम्बितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुम्बितव्यः
तुम्बितव्यौ
तुम्बितव्याः
सम्बोधन
तुम्बितव्य
तुम्बितव्यौ
तुम्बितव्याः
द्वितीया
तुम्बितव्यम्
तुम्बितव्यौ
तुम्बितव्यान्
तृतीया
तुम्बितव्येन
तुम्बितव्याभ्याम्
तुम्बितव्यैः
चतुर्थी
तुम्बितव्याय
तुम्बितव्याभ्याम्
तुम्बितव्येभ्यः
पञ्चमी
तुम्बितव्यात् / तुम्बितव्याद्
तुम्बितव्याभ्याम्
तुम्बितव्येभ्यः
षष्ठी
तुम्बितव्यस्य
तुम्बितव्ययोः
तुम्बितव्यानाम्
सप्तमी
तुम्बितव्ये
तुम्बितव्ययोः
तुम्बितव्येषु
 
एक
द्वि
बहु
प्रथमा
तुम्बितव्यः
तुम्बितव्यौ
तुम्बितव्याः
सम्बोधन
तुम्बितव्य
तुम्बितव्यौ
तुम्बितव्याः
द्वितीया
तुम्बितव्यम्
तुम्बितव्यौ
तुम्बितव्यान्
तृतीया
तुम्बितव्येन
तुम्बितव्याभ्याम्
तुम्बितव्यैः
चतुर्थी
तुम्बितव्याय
तुम्बितव्याभ्याम्
तुम्बितव्येभ्यः
पञ्चमी
तुम्बितव्यात् / तुम्बितव्याद्
तुम्बितव्याभ्याम्
तुम्बितव्येभ्यः
षष्ठी
तुम्बितव्यस्य
तुम्बितव्ययोः
तुम्बितव्यानाम्
सप्तमी
तुम्बितव्ये
तुम्बितव्ययोः
तुम्बितव्येषु


अन्याः