तुम्बयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुम्बयितव्यः
तुम्बयितव्यौ
तुम्बयितव्याः
सम्बोधन
तुम्बयितव्य
तुम्बयितव्यौ
तुम्बयितव्याः
द्वितीया
तुम्बयितव्यम्
तुम्बयितव्यौ
तुम्बयितव्यान्
तृतीया
तुम्बयितव्येन
तुम्बयितव्याभ्याम्
तुम्बयितव्यैः
चतुर्थी
तुम्बयितव्याय
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
पञ्चमी
तुम्बयितव्यात् / तुम्बयितव्याद्
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
षष्ठी
तुम्बयितव्यस्य
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
सप्तमी
तुम्बयितव्ये
तुम्बयितव्ययोः
तुम्बयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तुम्बयितव्यः
तुम्बयितव्यौ
तुम्बयितव्याः
सम्बोधन
तुम्बयितव्य
तुम्बयितव्यौ
तुम्बयितव्याः
द्वितीया
तुम्बयितव्यम्
तुम्बयितव्यौ
तुम्बयितव्यान्
तृतीया
तुम्बयितव्येन
तुम्बयितव्याभ्याम्
तुम्बयितव्यैः
चतुर्थी
तुम्बयितव्याय
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
पञ्चमी
तुम्बयितव्यात् / तुम्बयितव्याद्
तुम्बयितव्याभ्याम्
तुम्बयितव्येभ्यः
षष्ठी
तुम्बयितव्यस्य
तुम्बयितव्ययोः
तुम्बयितव्यानाम्
सप्तमी
तुम्बयितव्ये
तुम्बयितव्ययोः
तुम्बयितव्येषु


अन्याः