तुम्बयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
सम्बोधन
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
द्वितीया
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
तृतीया
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
चतुर्थी
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
पञ्चमी
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
षष्ठी
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
सप्तमी
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु
 
एक
द्वि
बहु
प्रथमा
तुम्बयमानः
तुम्बयमानौ
तुम्बयमानाः
सम्बोधन
तुम्बयमान
तुम्बयमानौ
तुम्बयमानाः
द्वितीया
तुम्बयमानम्
तुम्बयमानौ
तुम्बयमानान्
तृतीया
तुम्बयमानेन
तुम्बयमानाभ्याम्
तुम्बयमानैः
चतुर्थी
तुम्बयमानाय
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
पञ्चमी
तुम्बयमानात् / तुम्बयमानाद्
तुम्बयमानाभ्याम्
तुम्बयमानेभ्यः
षष्ठी
तुम्बयमानस्य
तुम्बयमानयोः
तुम्बयमानानाम्
सप्तमी
तुम्बयमाने
तुम्बयमानयोः
तुम्बयमानेषु


अन्याः