तुम्बमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुम्बमानः
तुम्बमानौ
तुम्बमानाः
सम्बोधन
तुम्बमान
तुम्बमानौ
तुम्बमानाः
द्वितीया
तुम्बमानम्
तुम्बमानौ
तुम्बमानान्
तृतीया
तुम्बमानेन
तुम्बमानाभ्याम्
तुम्बमानैः
चतुर्थी
तुम्बमानाय
तुम्बमानाभ्याम्
तुम्बमानेभ्यः
पञ्चमी
तुम्बमानात् / तुम्बमानाद्
तुम्बमानाभ्याम्
तुम्बमानेभ्यः
षष्ठी
तुम्बमानस्य
तुम्बमानयोः
तुम्बमानानाम्
सप्तमी
तुम्बमाने
तुम्बमानयोः
तुम्बमानेषु
 
एक
द्वि
बहु
प्रथमा
तुम्बमानः
तुम्बमानौ
तुम्बमानाः
सम्बोधन
तुम्बमान
तुम्बमानौ
तुम्बमानाः
द्वितीया
तुम्बमानम्
तुम्बमानौ
तुम्बमानान्
तृतीया
तुम्बमानेन
तुम्बमानाभ्याम्
तुम्बमानैः
चतुर्थी
तुम्बमानाय
तुम्बमानाभ्याम्
तुम्बमानेभ्यः
पञ्चमी
तुम्बमानात् / तुम्बमानाद्
तुम्बमानाभ्याम्
तुम्बमानेभ्यः
षष्ठी
तुम्बमानस्य
तुम्बमानयोः
तुम्बमानानाम्
सप्तमी
तुम्बमाने
तुम्बमानयोः
तुम्बमानेषु


अन्याः