तुम्फक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुम्फकः
तुम्फकौ
तुम्फकाः
सम्बोधन
तुम्फक
तुम्फकौ
तुम्फकाः
द्वितीया
तुम्फकम्
तुम्फकौ
तुम्फकान्
तृतीया
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
चतुर्थी
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
पञ्चमी
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
षष्ठी
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
सप्तमी
तुम्फके
तुम्फकयोः
तुम्फकेषु
 
एक
द्वि
बहु
प्रथमा
तुम्फकः
तुम्फकौ
तुम्फकाः
सम्बोधन
तुम्फक
तुम्फकौ
तुम्फकाः
द्वितीया
तुम्फकम्
तुम्फकौ
तुम्फकान्
तृतीया
तुम्फकेन
तुम्फकाभ्याम्
तुम्फकैः
चतुर्थी
तुम्फकाय
तुम्फकाभ्याम्
तुम्फकेभ्यः
पञ्चमी
तुम्फकात् / तुम्फकाद्
तुम्फकाभ्याम्
तुम्फकेभ्यः
षष्ठी
तुम्फकस्य
तुम्फकयोः
तुम्फकानाम्
सप्तमी
तुम्फके
तुम्फकयोः
तुम्फकेषु


अन्याः