तुम्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुम्पितव्यः
तुम्पितव्यौ
तुम्पितव्याः
सम्बोधन
तुम्पितव्य
तुम्पितव्यौ
तुम्पितव्याः
द्वितीया
तुम्पितव्यम्
तुम्पितव्यौ
तुम्पितव्यान्
तृतीया
तुम्पितव्येन
तुम्पितव्याभ्याम्
तुम्पितव्यैः
चतुर्थी
तुम्पितव्याय
तुम्पितव्याभ्याम्
तुम्पितव्येभ्यः
पञ्चमी
तुम्पितव्यात् / तुम्पितव्याद्
तुम्पितव्याभ्याम्
तुम्पितव्येभ्यः
षष्ठी
तुम्पितव्यस्य
तुम्पितव्ययोः
तुम्पितव्यानाम्
सप्तमी
तुम्पितव्ये
तुम्पितव्ययोः
तुम्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
तुम्पितव्यः
तुम्पितव्यौ
तुम्पितव्याः
सम्बोधन
तुम्पितव्य
तुम्पितव्यौ
तुम्पितव्याः
द्वितीया
तुम्पितव्यम्
तुम्पितव्यौ
तुम्पितव्यान्
तृतीया
तुम्पितव्येन
तुम्पितव्याभ्याम्
तुम्पितव्यैः
चतुर्थी
तुम्पितव्याय
तुम्पितव्याभ्याम्
तुम्पितव्येभ्यः
पञ्चमी
तुम्पितव्यात् / तुम्पितव्याद्
तुम्पितव्याभ्याम्
तुम्पितव्येभ्यः
षष्ठी
तुम्पितव्यस्य
तुम्पितव्ययोः
तुम्पितव्यानाम्
सप्तमी
तुम्पितव्ये
तुम्पितव्ययोः
तुम्पितव्येषु


अन्याः