तुम्पनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुम्पनीयः
तुम्पनीयौ
तुम्पनीयाः
सम्बोधन
तुम्पनीय
तुम्पनीयौ
तुम्पनीयाः
द्वितीया
तुम्पनीयम्
तुम्पनीयौ
तुम्पनीयान्
तृतीया
तुम्पनीयेन
तुम्पनीयाभ्याम्
तुम्पनीयैः
चतुर्थी
तुम्पनीयाय
तुम्पनीयाभ्याम्
तुम्पनीयेभ्यः
पञ्चमी
तुम्पनीयात् / तुम्पनीयाद्
तुम्पनीयाभ्याम्
तुम्पनीयेभ्यः
षष्ठी
तुम्पनीयस्य
तुम्पनीययोः
तुम्पनीयानाम्
सप्तमी
तुम्पनीये
तुम्पनीययोः
तुम्पनीयेषु
 
एक
द्वि
बहु
प्रथमा
तुम्पनीयः
तुम्पनीयौ
तुम्पनीयाः
सम्बोधन
तुम्पनीय
तुम्पनीयौ
तुम्पनीयाः
द्वितीया
तुम्पनीयम्
तुम्पनीयौ
तुम्पनीयान्
तृतीया
तुम्पनीयेन
तुम्पनीयाभ्याम्
तुम्पनीयैः
चतुर्थी
तुम्पनीयाय
तुम्पनीयाभ्याम्
तुम्पनीयेभ्यः
पञ्चमी
तुम्पनीयात् / तुम्पनीयाद्
तुम्पनीयाभ्याम्
तुम्पनीयेभ्यः
षष्ठी
तुम्पनीयस्य
तुम्पनीययोः
तुम्पनीयानाम्
सप्तमी
तुम्पनीये
तुम्पनीययोः
तुम्पनीयेषु


अन्याः