तुम्पक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुम्पकः
तुम्पकौ
तुम्पकाः
सम्बोधन
तुम्पक
तुम्पकौ
तुम्पकाः
द्वितीया
तुम्पकम्
तुम्पकौ
तुम्पकान्
तृतीया
तुम्पकेन
तुम्पकाभ्याम्
तुम्पकैः
चतुर्थी
तुम्पकाय
तुम्पकाभ्याम्
तुम्पकेभ्यः
पञ्चमी
तुम्पकात् / तुम्पकाद्
तुम्पकाभ्याम्
तुम्पकेभ्यः
षष्ठी
तुम्पकस्य
तुम्पकयोः
तुम्पकानाम्
सप्तमी
तुम्पके
तुम्पकयोः
तुम्पकेषु
 
एक
द्वि
बहु
प्रथमा
तुम्पकः
तुम्पकौ
तुम्पकाः
सम्बोधन
तुम्पक
तुम्पकौ
तुम्पकाः
द्वितीया
तुम्पकम्
तुम्पकौ
तुम्पकान्
तृतीया
तुम्पकेन
तुम्पकाभ्याम्
तुम्पकैः
चतुर्थी
तुम्पकाय
तुम्पकाभ्याम्
तुम्पकेभ्यः
पञ्चमी
तुम्पकात् / तुम्पकाद्
तुम्पकाभ्याम्
तुम्पकेभ्यः
षष्ठी
तुम्पकस्य
तुम्पकयोः
तुम्पकानाम्
सप्तमी
तुम्पके
तुम्पकयोः
तुम्पकेषु


अन्याः