तुन्न शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुन्नः
तुन्नौ
तुन्नाः
सम्बोधन
तुन्न
तुन्नौ
तुन्नाः
द्वितीया
तुन्नम्
तुन्नौ
तुन्नान्
तृतीया
तुन्नेन
तुन्नाभ्याम्
तुन्नैः
चतुर्थी
तुन्नाय
तुन्नाभ्याम्
तुन्नेभ्यः
पञ्चमी
तुन्नात् / तुन्नाद्
तुन्नाभ्याम्
तुन्नेभ्यः
षष्ठी
तुन्नस्य
तुन्नयोः
तुन्नानाम्
सप्तमी
तुन्ने
तुन्नयोः
तुन्नेषु
 
एक
द्वि
बहु
प्रथमा
तुन्नः
तुन्नौ
तुन्नाः
सम्बोधन
तुन्न
तुन्नौ
तुन्नाः
द्वितीया
तुन्नम्
तुन्नौ
तुन्नान्
तृतीया
तुन्नेन
तुन्नाभ्याम्
तुन्नैः
चतुर्थी
तुन्नाय
तुन्नाभ्याम्
तुन्नेभ्यः
पञ्चमी
तुन्नात् / तुन्नाद्
तुन्नाभ्याम्
तुन्नेभ्यः
षष्ठी
तुन्नस्य
तुन्नयोः
तुन्नानाम्
सप्तमी
तुन्ने
तुन्नयोः
तुन्नेषु


अन्याः