तुदमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुदमानः
तुदमानौ
तुदमानाः
सम्बोधन
तुदमान
तुदमानौ
तुदमानाः
द्वितीया
तुदमानम्
तुदमानौ
तुदमानान्
तृतीया
तुदमानेन
तुदमानाभ्याम्
तुदमानैः
चतुर्थी
तुदमानाय
तुदमानाभ्याम्
तुदमानेभ्यः
पञ्चमी
तुदमानात् / तुदमानाद्
तुदमानाभ्याम्
तुदमानेभ्यः
षष्ठी
तुदमानस्य
तुदमानयोः
तुदमानानाम्
सप्तमी
तुदमाने
तुदमानयोः
तुदमानेषु
 
एक
द्वि
बहु
प्रथमा
तुदमानः
तुदमानौ
तुदमानाः
सम्बोधन
तुदमान
तुदमानौ
तुदमानाः
द्वितीया
तुदमानम्
तुदमानौ
तुदमानान्
तृतीया
तुदमानेन
तुदमानाभ्याम्
तुदमानैः
चतुर्थी
तुदमानाय
तुदमानाभ्याम्
तुदमानेभ्यः
पञ्चमी
तुदमानात् / तुदमानाद्
तुदमानाभ्याम्
तुदमानेभ्यः
षष्ठी
तुदमानस्य
तुदमानयोः
तुदमानानाम्
सप्तमी
तुदमाने
तुदमानयोः
तुदमानेषु


अन्याः