तुदन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
सम्बोधन
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
द्वितीया
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
तृतीया
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
चतुर्थी
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
पञ्चमी
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
षष्ठी
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
सप्तमी
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु
 
एक
द्वि
बहु
प्रथमा
तुदन्ती
तुदन्त्यौ
तुदन्त्यः
सम्बोधन
तुदन्ति
तुदन्त्यौ
तुदन्त्यः
द्वितीया
तुदन्तीम्
तुदन्त्यौ
तुदन्तीः
तृतीया
तुदन्त्या
तुदन्तीभ्याम्
तुदन्तीभिः
चतुर्थी
तुदन्त्यै
तुदन्तीभ्याम्
तुदन्तीभ्यः
पञ्चमी
तुदन्त्याः
तुदन्तीभ्याम्
तुदन्तीभ्यः
षष्ठी
तुदन्त्याः
तुदन्त्योः
तुदन्तीनाम्
सप्तमी
तुदन्त्याम्
तुदन्त्योः
तुदन्तीषु