तुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुतः
तुतौ
तुताः
सम्बोधन
तुत
तुतौ
तुताः
द्वितीया
तुतम्
तुतौ
तुतान्
तृतीया
तुतेन
तुताभ्याम्
तुतैः
चतुर्थी
तुताय
तुताभ्याम्
तुतेभ्यः
पञ्चमी
तुतात् / तुताद्
तुताभ्याम्
तुतेभ्यः
षष्ठी
तुतस्य
तुतयोः
तुतानाम्
सप्तमी
तुते
तुतयोः
तुतेषु
 
एक
द्वि
बहु
प्रथमा
तुतः
तुतौ
तुताः
सम्बोधन
तुत
तुतौ
तुताः
द्वितीया
तुतम्
तुतौ
तुतान्
तृतीया
तुतेन
तुताभ्याम्
तुतैः
चतुर्थी
तुताय
तुताभ्याम्
तुतेभ्यः
पञ्चमी
तुतात् / तुताद्
तुताभ्याम्
तुतेभ्यः
षष्ठी
तुतस्य
तुतयोः
तुतानाम्
सप्तमी
तुते
तुतयोः
तुतेषु


अन्याः