तुण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुण्डितः
तुण्डितौ
तुण्डिताः
सम्बोधन
तुण्डित
तुण्डितौ
तुण्डिताः
द्वितीया
तुण्डितम्
तुण्डितौ
तुण्डितान्
तृतीया
तुण्डितेन
तुण्डिताभ्याम्
तुण्डितैः
चतुर्थी
तुण्डिताय
तुण्डिताभ्याम्
तुण्डितेभ्यः
पञ्चमी
तुण्डितात् / तुण्डिताद्
तुण्डिताभ्याम्
तुण्डितेभ्यः
षष्ठी
तुण्डितस्य
तुण्डितयोः
तुण्डितानाम्
सप्तमी
तुण्डिते
तुण्डितयोः
तुण्डितेषु
 
एक
द्वि
बहु
प्रथमा
तुण्डितः
तुण्डितौ
तुण्डिताः
सम्बोधन
तुण्डित
तुण्डितौ
तुण्डिताः
द्वितीया
तुण्डितम्
तुण्डितौ
तुण्डितान्
तृतीया
तुण्डितेन
तुण्डिताभ्याम्
तुण्डितैः
चतुर्थी
तुण्डिताय
तुण्डिताभ्याम्
तुण्डितेभ्यः
पञ्चमी
तुण्डितात् / तुण्डिताद्
तुण्डिताभ्याम्
तुण्डितेभ्यः
षष्ठी
तुण्डितस्य
तुण्डितयोः
तुण्डितानाम्
सप्तमी
तुण्डिते
तुण्डितयोः
तुण्डितेषु


अन्याः