तुण्डयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुण्डयितव्यः
तुण्डयितव्यौ
तुण्डयितव्याः
सम्बोधन
तुण्डयितव्य
तुण्डयितव्यौ
तुण्डयितव्याः
द्वितीया
तुण्डयितव्यम्
तुण्डयितव्यौ
तुण्डयितव्यान्
तृतीया
तुण्डयितव्येन
तुण्डयितव्याभ्याम्
तुण्डयितव्यैः
चतुर्थी
तुण्डयितव्याय
तुण्डयितव्याभ्याम्
तुण्डयितव्येभ्यः
पञ्चमी
तुण्डयितव्यात् / तुण्डयितव्याद्
तुण्डयितव्याभ्याम्
तुण्डयितव्येभ्यः
षष्ठी
तुण्डयितव्यस्य
तुण्डयितव्ययोः
तुण्डयितव्यानाम्
सप्तमी
तुण्डयितव्ये
तुण्डयितव्ययोः
तुण्डयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तुण्डयितव्यः
तुण्डयितव्यौ
तुण्डयितव्याः
सम्बोधन
तुण्डयितव्य
तुण्डयितव्यौ
तुण्डयितव्याः
द्वितीया
तुण्डयितव्यम्
तुण्डयितव्यौ
तुण्डयितव्यान्
तृतीया
तुण्डयितव्येन
तुण्डयितव्याभ्याम्
तुण्डयितव्यैः
चतुर्थी
तुण्डयितव्याय
तुण्डयितव्याभ्याम्
तुण्डयितव्येभ्यः
पञ्चमी
तुण्डयितव्यात् / तुण्डयितव्याद्
तुण्डयितव्याभ्याम्
तुण्डयितव्येभ्यः
षष्ठी
तुण्डयितव्यस्य
तुण्डयितव्ययोः
तुण्डयितव्यानाम्
सप्तमी
तुण्डयितव्ये
तुण्डयितव्ययोः
तुण्डयितव्येषु


अन्याः