तुण्डमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुण्डमानः
तुण्डमानौ
तुण्डमानाः
सम्बोधन
तुण्डमान
तुण्डमानौ
तुण्डमानाः
द्वितीया
तुण्डमानम्
तुण्डमानौ
तुण्डमानान्
तृतीया
तुण्डमानेन
तुण्डमानाभ्याम्
तुण्डमानैः
चतुर्थी
तुण्डमानाय
तुण्डमानाभ्याम्
तुण्डमानेभ्यः
पञ्चमी
तुण्डमानात् / तुण्डमानाद्
तुण्डमानाभ्याम्
तुण्डमानेभ्यः
षष्ठी
तुण्डमानस्य
तुण्डमानयोः
तुण्डमानानाम्
सप्तमी
तुण्डमाने
तुण्डमानयोः
तुण्डमानेषु
 
एक
द्वि
बहु
प्रथमा
तुण्डमानः
तुण्डमानौ
तुण्डमानाः
सम्बोधन
तुण्डमान
तुण्डमानौ
तुण्डमानाः
द्वितीया
तुण्डमानम्
तुण्डमानौ
तुण्डमानान्
तृतीया
तुण्डमानेन
तुण्डमानाभ्याम्
तुण्डमानैः
चतुर्थी
तुण्डमानाय
तुण्डमानाभ्याम्
तुण्डमानेभ्यः
पञ्चमी
तुण्डमानात् / तुण्डमानाद्
तुण्डमानाभ्याम्
तुण्डमानेभ्यः
षष्ठी
तुण्डमानस्य
तुण्डमानयोः
तुण्डमानानाम्
सप्तमी
तुण्डमाने
तुण्डमानयोः
तुण्डमानेषु


अन्याः