तुण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुण्डकः
तुण्डकौ
तुण्डकाः
सम्बोधन
तुण्डक
तुण्डकौ
तुण्डकाः
द्वितीया
तुण्डकम्
तुण्डकौ
तुण्डकान्
तृतीया
तुण्डकेन
तुण्डकाभ्याम्
तुण्डकैः
चतुर्थी
तुण्डकाय
तुण्डकाभ्याम्
तुण्डकेभ्यः
पञ्चमी
तुण्डकात् / तुण्डकाद्
तुण्डकाभ्याम्
तुण्डकेभ्यः
षष्ठी
तुण्डकस्य
तुण्डकयोः
तुण्डकानाम्
सप्तमी
तुण्डके
तुण्डकयोः
तुण्डकेषु
 
एक
द्वि
बहु
प्रथमा
तुण्डकः
तुण्डकौ
तुण्डकाः
सम्बोधन
तुण्डक
तुण्डकौ
तुण्डकाः
द्वितीया
तुण्डकम्
तुण्डकौ
तुण्डकान्
तृतीया
तुण्डकेन
तुण्डकाभ्याम्
तुण्डकैः
चतुर्थी
तुण्डकाय
तुण्डकाभ्याम्
तुण्डकेभ्यः
पञ्चमी
तुण्डकात् / तुण्डकाद्
तुण्डकाभ्याम्
तुण्डकेभ्यः
षष्ठी
तुण्डकस्य
तुण्डकयोः
तुण्डकानाम्
सप्तमी
तुण्डके
तुण्डकयोः
तुण्डकेषु


अन्याः