तुडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुडितः
तुडितौ
तुडिताः
सम्बोधन
तुडित
तुडितौ
तुडिताः
द्वितीया
तुडितम्
तुडितौ
तुडितान्
तृतीया
तुडितेन
तुडिताभ्याम्
तुडितैः
चतुर्थी
तुडिताय
तुडिताभ्याम्
तुडितेभ्यः
पञ्चमी
तुडितात् / तुडिताद्
तुडिताभ्याम्
तुडितेभ्यः
षष्ठी
तुडितस्य
तुडितयोः
तुडितानाम्
सप्तमी
तुडिते
तुडितयोः
तुडितेषु
 
एक
द्वि
बहु
प्रथमा
तुडितः
तुडितौ
तुडिताः
सम्बोधन
तुडित
तुडितौ
तुडिताः
द्वितीया
तुडितम्
तुडितौ
तुडितान्
तृतीया
तुडितेन
तुडिताभ्याम्
तुडितैः
चतुर्थी
तुडिताय
तुडिताभ्याम्
तुडितेभ्यः
पञ्चमी
तुडितात् / तुडिताद्
तुडिताभ्याम्
तुडितेभ्यः
षष्ठी
तुडितस्य
तुडितयोः
तुडितानाम्
सप्तमी
तुडिते
तुडितयोः
तुडितेषु


अन्याः