तुडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुडनीयः
तुडनीयौ
तुडनीयाः
सम्बोधन
तुडनीय
तुडनीयौ
तुडनीयाः
द्वितीया
तुडनीयम्
तुडनीयौ
तुडनीयान्
तृतीया
तुडनीयेन
तुडनीयाभ्याम्
तुडनीयैः
चतुर्थी
तुडनीयाय
तुडनीयाभ्याम्
तुडनीयेभ्यः
पञ्चमी
तुडनीयात् / तुडनीयाद्
तुडनीयाभ्याम्
तुडनीयेभ्यः
षष्ठी
तुडनीयस्य
तुडनीययोः
तुडनीयानाम्
सप्तमी
तुडनीये
तुडनीययोः
तुडनीयेषु
 
एक
द्वि
बहु
प्रथमा
तुडनीयः
तुडनीयौ
तुडनीयाः
सम्बोधन
तुडनीय
तुडनीयौ
तुडनीयाः
द्वितीया
तुडनीयम्
तुडनीयौ
तुडनीयान्
तृतीया
तुडनीयेन
तुडनीयाभ्याम्
तुडनीयैः
चतुर्थी
तुडनीयाय
तुडनीयाभ्याम्
तुडनीयेभ्यः
पञ्चमी
तुडनीयात् / तुडनीयाद्
तुडनीयाभ्याम्
तुडनीयेभ्यः
षष्ठी
तुडनीयस्य
तुडनीययोः
तुडनीयानाम्
सप्तमी
तुडनीये
तुडनीययोः
तुडनीयेषु


अन्याः