तुटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुटितव्यः
तुटितव्यौ
तुटितव्याः
सम्बोधन
तुटितव्य
तुटितव्यौ
तुटितव्याः
द्वितीया
तुटितव्यम्
तुटितव्यौ
तुटितव्यान्
तृतीया
तुटितव्येन
तुटितव्याभ्याम्
तुटितव्यैः
चतुर्थी
तुटितव्याय
तुटितव्याभ्याम्
तुटितव्येभ्यः
पञ्चमी
तुटितव्यात् / तुटितव्याद्
तुटितव्याभ्याम्
तुटितव्येभ्यः
षष्ठी
तुटितव्यस्य
तुटितव्ययोः
तुटितव्यानाम्
सप्तमी
तुटितव्ये
तुटितव्ययोः
तुटितव्येषु
 
एक
द्वि
बहु
प्रथमा
तुटितव्यः
तुटितव्यौ
तुटितव्याः
सम्बोधन
तुटितव्य
तुटितव्यौ
तुटितव्याः
द्वितीया
तुटितव्यम्
तुटितव्यौ
तुटितव्यान्
तृतीया
तुटितव्येन
तुटितव्याभ्याम्
तुटितव्यैः
चतुर्थी
तुटितव्याय
तुटितव्याभ्याम्
तुटितव्येभ्यः
पञ्चमी
तुटितव्यात् / तुटितव्याद्
तुटितव्याभ्याम्
तुटितव्येभ्यः
षष्ठी
तुटितव्यस्य
तुटितव्ययोः
तुटितव्यानाम्
सप्तमी
तुटितव्ये
तुटितव्ययोः
तुटितव्येषु


अन्याः