तुञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुञ्जितव्यः
तुञ्जितव्यौ
तुञ्जितव्याः
सम्बोधन
तुञ्जितव्य
तुञ्जितव्यौ
तुञ्जितव्याः
द्वितीया
तुञ्जितव्यम्
तुञ्जितव्यौ
तुञ्जितव्यान्
तृतीया
तुञ्जितव्येन
तुञ्जितव्याभ्याम्
तुञ्जितव्यैः
चतुर्थी
तुञ्जितव्याय
तुञ्जितव्याभ्याम्
तुञ्जितव्येभ्यः
पञ्चमी
तुञ्जितव्यात् / तुञ्जितव्याद्
तुञ्जितव्याभ्याम्
तुञ्जितव्येभ्यः
षष्ठी
तुञ्जितव्यस्य
तुञ्जितव्ययोः
तुञ्जितव्यानाम्
सप्तमी
तुञ्जितव्ये
तुञ्जितव्ययोः
तुञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
तुञ्जितव्यः
तुञ्जितव्यौ
तुञ्जितव्याः
सम्बोधन
तुञ्जितव्य
तुञ्जितव्यौ
तुञ्जितव्याः
द्वितीया
तुञ्जितव्यम्
तुञ्जितव्यौ
तुञ्जितव्यान्
तृतीया
तुञ्जितव्येन
तुञ्जितव्याभ्याम्
तुञ्जितव्यैः
चतुर्थी
तुञ्जितव्याय
तुञ्जितव्याभ्याम्
तुञ्जितव्येभ्यः
पञ्चमी
तुञ्जितव्यात् / तुञ्जितव्याद्
तुञ्जितव्याभ्याम्
तुञ्जितव्येभ्यः
षष्ठी
तुञ्जितव्यस्य
तुञ्जितव्ययोः
तुञ्जितव्यानाम्
सप्तमी
तुञ्जितव्ये
तुञ्जितव्ययोः
तुञ्जितव्येषु


अन्याः