तुञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुञ्जितः
तुञ्जितौ
तुञ्जिताः
सम्बोधन
तुञ्जित
तुञ्जितौ
तुञ्जिताः
द्वितीया
तुञ्जितम्
तुञ्जितौ
तुञ्जितान्
तृतीया
तुञ्जितेन
तुञ्जिताभ्याम्
तुञ्जितैः
चतुर्थी
तुञ्जिताय
तुञ्जिताभ्याम्
तुञ्जितेभ्यः
पञ्चमी
तुञ्जितात् / तुञ्जिताद्
तुञ्जिताभ्याम्
तुञ्जितेभ्यः
षष्ठी
तुञ्जितस्य
तुञ्जितयोः
तुञ्जितानाम्
सप्तमी
तुञ्जिते
तुञ्जितयोः
तुञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
तुञ्जितः
तुञ्जितौ
तुञ्जिताः
सम्बोधन
तुञ्जित
तुञ्जितौ
तुञ्जिताः
द्वितीया
तुञ्जितम्
तुञ्जितौ
तुञ्जितान्
तृतीया
तुञ्जितेन
तुञ्जिताभ्याम्
तुञ्जितैः
चतुर्थी
तुञ्जिताय
तुञ्जिताभ्याम्
तुञ्जितेभ्यः
पञ्चमी
तुञ्जितात् / तुञ्जिताद्
तुञ्जिताभ्याम्
तुञ्जितेभ्यः
षष्ठी
तुञ्जितस्य
तुञ्जितयोः
तुञ्जितानाम्
सप्तमी
तुञ्जिते
तुञ्जितयोः
तुञ्जितेषु


अन्याः