तुञ्जमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुञ्जमानः
तुञ्जमानौ
तुञ्जमानाः
सम्बोधन
तुञ्जमान
तुञ्जमानौ
तुञ्जमानाः
द्वितीया
तुञ्जमानम्
तुञ्जमानौ
तुञ्जमानान्
तृतीया
तुञ्जमानेन
तुञ्जमानाभ्याम्
तुञ्जमानैः
चतुर्थी
तुञ्जमानाय
तुञ्जमानाभ्याम्
तुञ्जमानेभ्यः
पञ्चमी
तुञ्जमानात् / तुञ्जमानाद्
तुञ्जमानाभ्याम्
तुञ्जमानेभ्यः
षष्ठी
तुञ्जमानस्य
तुञ्जमानयोः
तुञ्जमानानाम्
सप्तमी
तुञ्जमाने
तुञ्जमानयोः
तुञ्जमानेषु
 
एक
द्वि
बहु
प्रथमा
तुञ्जमानः
तुञ्जमानौ
तुञ्जमानाः
सम्बोधन
तुञ्जमान
तुञ्जमानौ
तुञ्जमानाः
द्वितीया
तुञ्जमानम्
तुञ्जमानौ
तुञ्जमानान्
तृतीया
तुञ्जमानेन
तुञ्जमानाभ्याम्
तुञ्जमानैः
चतुर्थी
तुञ्जमानाय
तुञ्जमानाभ्याम्
तुञ्जमानेभ्यः
पञ्चमी
तुञ्जमानात् / तुञ्जमानाद्
तुञ्जमानाभ्याम्
तुञ्जमानेभ्यः
षष्ठी
तुञ्जमानस्य
तुञ्जमानयोः
तुञ्जमानानाम्
सप्तमी
तुञ्जमाने
तुञ्जमानयोः
तुञ्जमानेषु


अन्याः