तुञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुञ्जनीयः
तुञ्जनीयौ
तुञ्जनीयाः
सम्बोधन
तुञ्जनीय
तुञ्जनीयौ
तुञ्जनीयाः
द्वितीया
तुञ्जनीयम्
तुञ्जनीयौ
तुञ्जनीयान्
तृतीया
तुञ्जनीयेन
तुञ्जनीयाभ्याम्
तुञ्जनीयैः
चतुर्थी
तुञ्जनीयाय
तुञ्जनीयाभ्याम्
तुञ्जनीयेभ्यः
पञ्चमी
तुञ्जनीयात् / तुञ्जनीयाद्
तुञ्जनीयाभ्याम्
तुञ्जनीयेभ्यः
षष्ठी
तुञ्जनीयस्य
तुञ्जनीययोः
तुञ्जनीयानाम्
सप्तमी
तुञ्जनीये
तुञ्जनीययोः
तुञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
तुञ्जनीयः
तुञ्जनीयौ
तुञ्जनीयाः
सम्बोधन
तुञ्जनीय
तुञ्जनीयौ
तुञ्जनीयाः
द्वितीया
तुञ्जनीयम्
तुञ्जनीयौ
तुञ्जनीयान्
तृतीया
तुञ्जनीयेन
तुञ्जनीयाभ्याम्
तुञ्जनीयैः
चतुर्थी
तुञ्जनीयाय
तुञ्जनीयाभ्याम्
तुञ्जनीयेभ्यः
पञ्चमी
तुञ्जनीयात् / तुञ्जनीयाद्
तुञ्जनीयाभ्याम्
तुञ्जनीयेभ्यः
षष्ठी
तुञ्जनीयस्य
तुञ्जनीययोः
तुञ्जनीयानाम्
सप्तमी
तुञ्जनीये
तुञ्जनीययोः
तुञ्जनीयेषु


अन्याः