तुजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुजितः
तुजितौ
तुजिताः
सम्बोधन
तुजित
तुजितौ
तुजिताः
द्वितीया
तुजितम्
तुजितौ
तुजितान्
तृतीया
तुजितेन
तुजिताभ्याम्
तुजितैः
चतुर्थी
तुजिताय
तुजिताभ्याम्
तुजितेभ्यः
पञ्चमी
तुजितात् / तुजिताद्
तुजिताभ्याम्
तुजितेभ्यः
षष्ठी
तुजितस्य
तुजितयोः
तुजितानाम्
सप्तमी
तुजिते
तुजितयोः
तुजितेषु
 
एक
द्वि
बहु
प्रथमा
तुजितः
तुजितौ
तुजिताः
सम्बोधन
तुजित
तुजितौ
तुजिताः
द्वितीया
तुजितम्
तुजितौ
तुजितान्
तृतीया
तुजितेन
तुजिताभ्याम्
तुजितैः
चतुर्थी
तुजिताय
तुजिताभ्याम्
तुजितेभ्यः
पञ्चमी
तुजितात् / तुजिताद्
तुजिताभ्याम्
तुजितेभ्यः
षष्ठी
तुजितस्य
तुजितयोः
तुजितानाम्
सप्तमी
तुजिते
तुजितयोः
तुजितेषु


अन्याः