तुच्छ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुच्छम्
तुच्छे
तुच्छानि
सम्बोधन
तुच्छ
तुच्छे
तुच्छानि
द्वितीया
तुच्छम्
तुच्छे
तुच्छानि
तृतीया
तुच्छेन
तुच्छाभ्याम्
तुच्छैः
चतुर्थी
तुच्छाय
तुच्छाभ्याम्
तुच्छेभ्यः
पञ्चमी
तुच्छात् / तुच्छाद्
तुच्छाभ्याम्
तुच्छेभ्यः
षष्ठी
तुच्छस्य
तुच्छयोः
तुच्छानाम्
सप्तमी
तुच्छे
तुच्छयोः
तुच्छेषु
 
एक
द्वि
बहु
प्रथमा
तुच्छम्
तुच्छे
तुच्छानि
सम्बोधन
तुच्छ
तुच्छे
तुच्छानि
द्वितीया
तुच्छम्
तुच्छे
तुच्छानि
तृतीया
तुच्छेन
तुच्छाभ्याम्
तुच्छैः
चतुर्थी
तुच्छाय
तुच्छाभ्याम्
तुच्छेभ्यः
पञ्चमी
तुच्छात् / तुच्छाद्
तुच्छाभ्याम्
तुच्छेभ्यः
षष्ठी
तुच्छस्य
तुच्छयोः
तुच्छानाम्
सप्तमी
तुच्छे
तुच्छयोः
तुच्छेषु