तुङ्ग शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुङ्गम्
तुङ्गे
तुङ्गानि
सम्बोधन
तुङ्ग
तुङ्गे
तुङ्गानि
द्वितीया
तुङ्गम्
तुङ्गे
तुङ्गानि
तृतीया
तुङ्गेन
तुङ्गाभ्याम्
तुङ्गैः
चतुर्थी
तुङ्गाय
तुङ्गाभ्याम्
तुङ्गेभ्यः
पञ्चमी
तुङ्गात् / तुङ्गाद्
तुङ्गाभ्याम्
तुङ्गेभ्यः
षष्ठी
तुङ्गस्य
तुङ्गयोः
तुङ्गानाम्
सप्तमी
तुङ्गे
तुङ्गयोः
तुङ्गेषु
 
एक
द्वि
बहु
प्रथमा
तुङ्गम्
तुङ्गे
तुङ्गानि
सम्बोधन
तुङ्ग
तुङ्गे
तुङ्गानि
द्वितीया
तुङ्गम्
तुङ्गे
तुङ्गानि
तृतीया
तुङ्गेन
तुङ्गाभ्याम्
तुङ्गैः
चतुर्थी
तुङ्गाय
तुङ्गाभ्याम्
तुङ्गेभ्यः
पञ्चमी
तुङ्गात् / तुङ्गाद्
तुङ्गाभ्याम्
तुङ्गेभ्यः
षष्ठी
तुङ्गस्य
तुङ्गयोः
तुङ्गानाम्
सप्तमी
तुङ्गे
तुङ्गयोः
तुङ्गेषु


अन्याः