तुङ्गभद्रा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुङ्गभद्रा
तुङ्गभद्रे
तुङ्गभद्राः
सम्बोधन
तुङ्गभद्रे
तुङ्गभद्रे
तुङ्गभद्राः
द्वितीया
तुङ्गभद्राम्
तुङ्गभद्रे
तुङ्गभद्राः
तृतीया
तुङ्गभद्रया
तुङ्गभद्राभ्याम्
तुङ्गभद्राभिः
चतुर्थी
तुङ्गभद्रायै
तुङ्गभद्राभ्याम्
तुङ्गभद्राभ्यः
पञ्चमी
तुङ्गभद्रायाः
तुङ्गभद्राभ्याम्
तुङ्गभद्राभ्यः
षष्ठी
तुङ्गभद्रायाः
तुङ्गभद्रयोः
तुङ्गभद्राणाम्
सप्तमी
तुङ्गभद्रायाम्
तुङ्गभद्रयोः
तुङ्गभद्रासु
 
एक
द्वि
बहु
प्रथमा
तुङ्गभद्रा
तुङ्गभद्रे
तुङ्गभद्राः
सम्बोधन
तुङ्गभद्रे
तुङ्गभद्रे
तुङ्गभद्राः
द्वितीया
तुङ्गभद्राम्
तुङ्गभद्रे
तुङ्गभद्राः
तृतीया
तुङ्गभद्रया
तुङ्गभद्राभ्याम्
तुङ्गभद्राभिः
चतुर्थी
तुङ्गभद्रायै
तुङ्गभद्राभ्याम्
तुङ्गभद्राभ्यः
पञ्चमी
तुङ्गभद्रायाः
तुङ्गभद्राभ्याम्
तुङ्गभद्राभ्यः
षष्ठी
तुङ्गभद्रायाः
तुङ्गभद्रयोः
तुङ्गभद्राणाम्
सप्तमी
तुङ्गभद्रायाम्
तुङ्गभद्रयोः
तुङ्गभद्रासु