तीवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तीवनीयः
तीवनीयौ
तीवनीयाः
सम्बोधन
तीवनीय
तीवनीयौ
तीवनीयाः
द्वितीया
तीवनीयम्
तीवनीयौ
तीवनीयान्
तृतीया
तीवनीयेन
तीवनीयाभ्याम्
तीवनीयैः
चतुर्थी
तीवनीयाय
तीवनीयाभ्याम्
तीवनीयेभ्यः
पञ्चमी
तीवनीयात् / तीवनीयाद्
तीवनीयाभ्याम्
तीवनीयेभ्यः
षष्ठी
तीवनीयस्य
तीवनीययोः
तीवनीयानाम्
सप्तमी
तीवनीये
तीवनीययोः
तीवनीयेषु
 
एक
द्वि
बहु
प्रथमा
तीवनीयः
तीवनीयौ
तीवनीयाः
सम्बोधन
तीवनीय
तीवनीयौ
तीवनीयाः
द्वितीया
तीवनीयम्
तीवनीयौ
तीवनीयान्
तृतीया
तीवनीयेन
तीवनीयाभ्याम्
तीवनीयैः
चतुर्थी
तीवनीयाय
तीवनीयाभ्याम्
तीवनीयेभ्यः
पञ्चमी
तीवनीयात् / तीवनीयाद्
तीवनीयाभ्याम्
तीवनीयेभ्यः
षष्ठी
तीवनीयस्य
तीवनीययोः
तीवनीयानाम्
सप्तमी
तीवनीये
तीवनीययोः
तीवनीयेषु


अन्याः