तीवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तीवकः
तीवकौ
तीवकाः
सम्बोधन
तीवक
तीवकौ
तीवकाः
द्वितीया
तीवकम्
तीवकौ
तीवकान्
तृतीया
तीवकेन
तीवकाभ्याम्
तीवकैः
चतुर्थी
तीवकाय
तीवकाभ्याम्
तीवकेभ्यः
पञ्चमी
तीवकात् / तीवकाद्
तीवकाभ्याम्
तीवकेभ्यः
षष्ठी
तीवकस्य
तीवकयोः
तीवकानाम्
सप्तमी
तीवके
तीवकयोः
तीवकेषु
 
एक
द्वि
बहु
प्रथमा
तीवकः
तीवकौ
तीवकाः
सम्बोधन
तीवक
तीवकौ
तीवकाः
द्वितीया
तीवकम्
तीवकौ
तीवकान्
तृतीया
तीवकेन
तीवकाभ्याम्
तीवकैः
चतुर्थी
तीवकाय
तीवकाभ्याम्
तीवकेभ्यः
पञ्चमी
तीवकात् / तीवकाद्
तीवकाभ्याम्
तीवकेभ्यः
षष्ठी
तीवकस्य
तीवकयोः
तीवकानाम्
सप्तमी
तीवके
तीवकयोः
तीवकेषु


अन्याः