तीर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तीर्णः
तीर्णौ
तीर्णाः
सम्बोधन
तीर्ण
तीर्णौ
तीर्णाः
द्वितीया
तीर्णम्
तीर्णौ
तीर्णान्
तृतीया
तीर्णेन
तीर्णाभ्याम्
तीर्णैः
चतुर्थी
तीर्णाय
तीर्णाभ्याम्
तीर्णेभ्यः
पञ्चमी
तीर्णात् / तीर्णाद्
तीर्णाभ्याम्
तीर्णेभ्यः
षष्ठी
तीर्णस्य
तीर्णयोः
तीर्णानाम्
सप्तमी
तीर्णे
तीर्णयोः
तीर्णेषु
 
एक
द्वि
बहु
प्रथमा
तीर्णः
तीर्णौ
तीर्णाः
सम्बोधन
तीर्ण
तीर्णौ
तीर्णाः
द्वितीया
तीर्णम्
तीर्णौ
तीर्णान्
तृतीया
तीर्णेन
तीर्णाभ्याम्
तीर्णैः
चतुर्थी
तीर्णाय
तीर्णाभ्याम्
तीर्णेभ्यः
पञ्चमी
तीर्णात् / तीर्णाद्
तीर्णाभ्याम्
तीर्णेभ्यः
षष्ठी
तीर्णस्य
तीर्णयोः
तीर्णानाम्
सप्तमी
तीर्णे
तीर्णयोः
तीर्णेषु


अन्याः